Declension table of ?nārāyaṇasmṛti

Deva

FeminineSingularDualPlural
Nominativenārāyaṇasmṛtiḥ nārāyaṇasmṛtī nārāyaṇasmṛtayaḥ
Vocativenārāyaṇasmṛte nārāyaṇasmṛtī nārāyaṇasmṛtayaḥ
Accusativenārāyaṇasmṛtim nārāyaṇasmṛtī nārāyaṇasmṛtīḥ
Instrumentalnārāyaṇasmṛtyā nārāyaṇasmṛtibhyām nārāyaṇasmṛtibhiḥ
Dativenārāyaṇasmṛtyai nārāyaṇasmṛtaye nārāyaṇasmṛtibhyām nārāyaṇasmṛtibhyaḥ
Ablativenārāyaṇasmṛtyāḥ nārāyaṇasmṛteḥ nārāyaṇasmṛtibhyām nārāyaṇasmṛtibhyaḥ
Genitivenārāyaṇasmṛtyāḥ nārāyaṇasmṛteḥ nārāyaṇasmṛtyoḥ nārāyaṇasmṛtīnām
Locativenārāyaṇasmṛtyām nārāyaṇasmṛtau nārāyaṇasmṛtyoḥ nārāyaṇasmṛtiṣu

Compound nārāyaṇasmṛti -

Adverb -nārāyaṇasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria