Declension table of ?nārāyaṇaprabodhotsava

Deva

MasculineSingularDualPlural
Nominativenārāyaṇaprabodhotsavaḥ nārāyaṇaprabodhotsavau nārāyaṇaprabodhotsavāḥ
Vocativenārāyaṇaprabodhotsava nārāyaṇaprabodhotsavau nārāyaṇaprabodhotsavāḥ
Accusativenārāyaṇaprabodhotsavam nārāyaṇaprabodhotsavau nārāyaṇaprabodhotsavān
Instrumentalnārāyaṇaprabodhotsavena nārāyaṇaprabodhotsavābhyām nārāyaṇaprabodhotsavaiḥ nārāyaṇaprabodhotsavebhiḥ
Dativenārāyaṇaprabodhotsavāya nārāyaṇaprabodhotsavābhyām nārāyaṇaprabodhotsavebhyaḥ
Ablativenārāyaṇaprabodhotsavāt nārāyaṇaprabodhotsavābhyām nārāyaṇaprabodhotsavebhyaḥ
Genitivenārāyaṇaprabodhotsavasya nārāyaṇaprabodhotsavayoḥ nārāyaṇaprabodhotsavānām
Locativenārāyaṇaprabodhotsave nārāyaṇaprabodhotsavayoḥ nārāyaṇaprabodhotsaveṣu

Compound nārāyaṇaprabodhotsava -

Adverb -nārāyaṇaprabodhotsavam -nārāyaṇaprabodhotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria