Declension table of ?nārāyaṇapaddhati

Deva

FeminineSingularDualPlural
Nominativenārāyaṇapaddhatiḥ nārāyaṇapaddhatī nārāyaṇapaddhatayaḥ
Vocativenārāyaṇapaddhate nārāyaṇapaddhatī nārāyaṇapaddhatayaḥ
Accusativenārāyaṇapaddhatim nārāyaṇapaddhatī nārāyaṇapaddhatīḥ
Instrumentalnārāyaṇapaddhatyā nārāyaṇapaddhatibhyām nārāyaṇapaddhatibhiḥ
Dativenārāyaṇapaddhatyai nārāyaṇapaddhataye nārāyaṇapaddhatibhyām nārāyaṇapaddhatibhyaḥ
Ablativenārāyaṇapaddhatyāḥ nārāyaṇapaddhateḥ nārāyaṇapaddhatibhyām nārāyaṇapaddhatibhyaḥ
Genitivenārāyaṇapaddhatyāḥ nārāyaṇapaddhateḥ nārāyaṇapaddhatyoḥ nārāyaṇapaddhatīnām
Locativenārāyaṇapaddhatyām nārāyaṇapaddhatau nārāyaṇapaddhatyoḥ nārāyaṇapaddhatiṣu

Compound nārāyaṇapaddhati -

Adverb -nārāyaṇapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria