Declension table of ?nārāyaṇanāmavivaraṇa

Deva

NeuterSingularDualPlural
Nominativenārāyaṇanāmavivaraṇam nārāyaṇanāmavivaraṇe nārāyaṇanāmavivaraṇāni
Vocativenārāyaṇanāmavivaraṇa nārāyaṇanāmavivaraṇe nārāyaṇanāmavivaraṇāni
Accusativenārāyaṇanāmavivaraṇam nārāyaṇanāmavivaraṇe nārāyaṇanāmavivaraṇāni
Instrumentalnārāyaṇanāmavivaraṇena nārāyaṇanāmavivaraṇābhyām nārāyaṇanāmavivaraṇaiḥ
Dativenārāyaṇanāmavivaraṇāya nārāyaṇanāmavivaraṇābhyām nārāyaṇanāmavivaraṇebhyaḥ
Ablativenārāyaṇanāmavivaraṇāt nārāyaṇanāmavivaraṇābhyām nārāyaṇanāmavivaraṇebhyaḥ
Genitivenārāyaṇanāmavivaraṇasya nārāyaṇanāmavivaraṇayoḥ nārāyaṇanāmavivaraṇānām
Locativenārāyaṇanāmavivaraṇe nārāyaṇanāmavivaraṇayoḥ nārāyaṇanāmavivaraṇeṣu

Compound nārāyaṇanāmavivaraṇa -

Adverb -nārāyaṇanāmavivaraṇam -nārāyaṇanāmavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria