Declension table of ?nārāyaṇakavaca

Deva

MasculineSingularDualPlural
Nominativenārāyaṇakavacaḥ nārāyaṇakavacau nārāyaṇakavacāḥ
Vocativenārāyaṇakavaca nārāyaṇakavacau nārāyaṇakavacāḥ
Accusativenārāyaṇakavacam nārāyaṇakavacau nārāyaṇakavacān
Instrumentalnārāyaṇakavacena nārāyaṇakavacābhyām nārāyaṇakavacaiḥ nārāyaṇakavacebhiḥ
Dativenārāyaṇakavacāya nārāyaṇakavacābhyām nārāyaṇakavacebhyaḥ
Ablativenārāyaṇakavacāt nārāyaṇakavacābhyām nārāyaṇakavacebhyaḥ
Genitivenārāyaṇakavacasya nārāyaṇakavacayoḥ nārāyaṇakavacānām
Locativenārāyaṇakavace nārāyaṇakavacayoḥ nārāyaṇakavaceṣu

Compound nārāyaṇakavaca -

Adverb -nārāyaṇakavacam -nārāyaṇakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria