Declension table of ?nārāyaṇakalpa

Deva

MasculineSingularDualPlural
Nominativenārāyaṇakalpaḥ nārāyaṇakalpau nārāyaṇakalpāḥ
Vocativenārāyaṇakalpa nārāyaṇakalpau nārāyaṇakalpāḥ
Accusativenārāyaṇakalpam nārāyaṇakalpau nārāyaṇakalpān
Instrumentalnārāyaṇakalpena nārāyaṇakalpābhyām nārāyaṇakalpaiḥ nārāyaṇakalpebhiḥ
Dativenārāyaṇakalpāya nārāyaṇakalpābhyām nārāyaṇakalpebhyaḥ
Ablativenārāyaṇakalpāt nārāyaṇakalpābhyām nārāyaṇakalpebhyaḥ
Genitivenārāyaṇakalpasya nārāyaṇakalpayoḥ nārāyaṇakalpānām
Locativenārāyaṇakalpe nārāyaṇakalpayoḥ nārāyaṇakalpeṣu

Compound nārāyaṇakalpa -

Adverb -nārāyaṇakalpam -nārāyaṇakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria