Declension table of ?nārāyaṇabhaṭṭīya

Deva

NeuterSingularDualPlural
Nominativenārāyaṇabhaṭṭīyam nārāyaṇabhaṭṭīye nārāyaṇabhaṭṭīyāni
Vocativenārāyaṇabhaṭṭīya nārāyaṇabhaṭṭīye nārāyaṇabhaṭṭīyāni
Accusativenārāyaṇabhaṭṭīyam nārāyaṇabhaṭṭīye nārāyaṇabhaṭṭīyāni
Instrumentalnārāyaṇabhaṭṭīyena nārāyaṇabhaṭṭīyābhyām nārāyaṇabhaṭṭīyaiḥ
Dativenārāyaṇabhaṭṭīyāya nārāyaṇabhaṭṭīyābhyām nārāyaṇabhaṭṭīyebhyaḥ
Ablativenārāyaṇabhaṭṭīyāt nārāyaṇabhaṭṭīyābhyām nārāyaṇabhaṭṭīyebhyaḥ
Genitivenārāyaṇabhaṭṭīyasya nārāyaṇabhaṭṭīyayoḥ nārāyaṇabhaṭṭīyānām
Locativenārāyaṇabhaṭṭīye nārāyaṇabhaṭṭīyayoḥ nārāyaṇabhaṭṭīyeṣu

Compound nārāyaṇabhaṭṭīya -

Adverb -nārāyaṇabhaṭṭīyam -nārāyaṇabhaṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria