Declension table of ?nārāyaṇāvalī

Deva

FeminineSingularDualPlural
Nominativenārāyaṇāvalī nārāyaṇāvalyau nārāyaṇāvalyaḥ
Vocativenārāyaṇāvali nārāyaṇāvalyau nārāyaṇāvalyaḥ
Accusativenārāyaṇāvalīm nārāyaṇāvalyau nārāyaṇāvalīḥ
Instrumentalnārāyaṇāvalyā nārāyaṇāvalībhyām nārāyaṇāvalībhiḥ
Dativenārāyaṇāvalyai nārāyaṇāvalībhyām nārāyaṇāvalībhyaḥ
Ablativenārāyaṇāvalyāḥ nārāyaṇāvalībhyām nārāyaṇāvalībhyaḥ
Genitivenārāyaṇāvalyāḥ nārāyaṇāvalyoḥ nārāyaṇāvalīnām
Locativenārāyaṇāvalyām nārāyaṇāvalyoḥ nārāyaṇāvalīṣu

Compound nārāyaṇāvali - nārāyaṇāvalī -

Adverb -nārāyaṇāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria