Declension table of ?nārāyaṇāṣṭottaraśatastotra

Deva

NeuterSingularDualPlural
Nominativenārāyaṇāṣṭottaraśatastotram nārāyaṇāṣṭottaraśatastotre nārāyaṇāṣṭottaraśatastotrāṇi
Vocativenārāyaṇāṣṭottaraśatastotra nārāyaṇāṣṭottaraśatastotre nārāyaṇāṣṭottaraśatastotrāṇi
Accusativenārāyaṇāṣṭottaraśatastotram nārāyaṇāṣṭottaraśatastotre nārāyaṇāṣṭottaraśatastotrāṇi
Instrumentalnārāyaṇāṣṭottaraśatastotreṇa nārāyaṇāṣṭottaraśatastotrābhyām nārāyaṇāṣṭottaraśatastotraiḥ
Dativenārāyaṇāṣṭottaraśatastotrāya nārāyaṇāṣṭottaraśatastotrābhyām nārāyaṇāṣṭottaraśatastotrebhyaḥ
Ablativenārāyaṇāṣṭottaraśatastotrāt nārāyaṇāṣṭottaraśatastotrābhyām nārāyaṇāṣṭottaraśatastotrebhyaḥ
Genitivenārāyaṇāṣṭottaraśatastotrasya nārāyaṇāṣṭottaraśatastotrayoḥ nārāyaṇāṣṭottaraśatastotrāṇām
Locativenārāyaṇāṣṭottaraśatastotre nārāyaṇāṣṭottaraśatastotrayoḥ nārāyaṇāṣṭottaraśatastotreṣu

Compound nārāyaṇāṣṭottaraśatastotra -

Adverb -nārāyaṇāṣṭottaraśatastotram -nārāyaṇāṣṭottaraśatastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria