Declension table of nārāyaṇa

Deva

MasculineSingularDualPlural
Nominativenārāyaṇaḥ nārāyaṇau nārāyaṇāḥ
Vocativenārāyaṇa nārāyaṇau nārāyaṇāḥ
Accusativenārāyaṇam nārāyaṇau nārāyaṇān
Instrumentalnārāyaṇena nārāyaṇābhyām nārāyaṇaiḥ nārāyaṇebhiḥ
Dativenārāyaṇāya nārāyaṇābhyām nārāyaṇebhyaḥ
Ablativenārāyaṇāt nārāyaṇābhyām nārāyaṇebhyaḥ
Genitivenārāyaṇasya nārāyaṇayoḥ nārāyaṇānām
Locativenārāyaṇe nārāyaṇayoḥ nārāyaṇeṣu

Compound nārāyaṇa -

Adverb -nārāyaṇam -nārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria