Declension table of ?nāpitya

Deva

NeuterSingularDualPlural
Nominativenāpityam nāpitye nāpityāni
Vocativenāpitya nāpitye nāpityāni
Accusativenāpityam nāpitye nāpityāni
Instrumentalnāpityena nāpityābhyām nāpityaiḥ
Dativenāpityāya nāpityābhyām nāpityebhyaḥ
Ablativenāpityāt nāpityābhyām nāpityebhyaḥ
Genitivenāpityasya nāpityayoḥ nāpityānām
Locativenāpitye nāpityayoḥ nāpityeṣu

Compound nāpitya -

Adverb -nāpityam -nāpityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria