Declension table of ?nāpitya

Deva

MasculineSingularDualPlural
Nominativenāpityaḥ nāpityau nāpityāḥ
Vocativenāpitya nāpityau nāpityāḥ
Accusativenāpityam nāpityau nāpityān
Instrumentalnāpityena nāpityābhyām nāpityaiḥ nāpityebhiḥ
Dativenāpityāya nāpityābhyām nāpityebhyaḥ
Ablativenāpityāt nāpityābhyām nāpityebhyaḥ
Genitivenāpityasya nāpityayoḥ nāpityānām
Locativenāpitye nāpityayoḥ nāpityeṣu

Compound nāpitya -

Adverb -nāpityam -nāpityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria