Declension table of ?nāpitavāstuka

Deva

NeuterSingularDualPlural
Nominativenāpitavāstukam nāpitavāstuke nāpitavāstukāni
Vocativenāpitavāstuka nāpitavāstuke nāpitavāstukāni
Accusativenāpitavāstukam nāpitavāstuke nāpitavāstukāni
Instrumentalnāpitavāstukena nāpitavāstukābhyām nāpitavāstukaiḥ
Dativenāpitavāstukāya nāpitavāstukābhyām nāpitavāstukebhyaḥ
Ablativenāpitavāstukāt nāpitavāstukābhyām nāpitavāstukebhyaḥ
Genitivenāpitavāstukasya nāpitavāstukayoḥ nāpitavāstukānām
Locativenāpitavāstuke nāpitavāstukayoḥ nāpitavāstukeṣu

Compound nāpitavāstuka -

Adverb -nāpitavāstukam -nāpitavāstukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria