Declension table of ?nāndidatta

Deva

MasculineSingularDualPlural
Nominativenāndidattaḥ nāndidattau nāndidattāḥ
Vocativenāndidatta nāndidattau nāndidattāḥ
Accusativenāndidattam nāndidattau nāndidattān
Instrumentalnāndidattena nāndidattābhyām nāndidattaiḥ nāndidattebhiḥ
Dativenāndidattāya nāndidattābhyām nāndidattebhyaḥ
Ablativenāndidattāt nāndidattābhyām nāndidattebhyaḥ
Genitivenāndidattasya nāndidattayoḥ nāndidattānām
Locativenāndidatte nāndidattayoḥ nāndidatteṣu

Compound nāndidatta -

Adverb -nāndidattam -nāndidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria