Declension table of ?nānardamāna

Deva

NeuterSingularDualPlural
Nominativenānardamānam nānardamāne nānardamānāni
Vocativenānardamāna nānardamāne nānardamānāni
Accusativenānardamānam nānardamāne nānardamānāni
Instrumentalnānardamānena nānardamānābhyām nānardamānaiḥ
Dativenānardamānāya nānardamānābhyām nānardamānebhyaḥ
Ablativenānardamānāt nānardamānābhyām nānardamānebhyaḥ
Genitivenānardamānasya nānardamānayoḥ nānardamānānām
Locativenānardamāne nānardamānayoḥ nānardamāneṣu

Compound nānardamāna -

Adverb -nānardamānam -nānardamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria