Declension table of ?nānāśāstrārthanirṇaya

Deva

MasculineSingularDualPlural
Nominativenānāśāstrārthanirṇayaḥ nānāśāstrārthanirṇayau nānāśāstrārthanirṇayāḥ
Vocativenānāśāstrārthanirṇaya nānāśāstrārthanirṇayau nānāśāstrārthanirṇayāḥ
Accusativenānāśāstrārthanirṇayam nānāśāstrārthanirṇayau nānāśāstrārthanirṇayān
Instrumentalnānāśāstrārthanirṇayena nānāśāstrārthanirṇayābhyām nānāśāstrārthanirṇayaiḥ nānāśāstrārthanirṇayebhiḥ
Dativenānāśāstrārthanirṇayāya nānāśāstrārthanirṇayābhyām nānāśāstrārthanirṇayebhyaḥ
Ablativenānāśāstrārthanirṇayāt nānāśāstrārthanirṇayābhyām nānāśāstrārthanirṇayebhyaḥ
Genitivenānāśāstrārthanirṇayasya nānāśāstrārthanirṇayayoḥ nānāśāstrārthanirṇayānām
Locativenānāśāstrārthanirṇaye nānāśāstrārthanirṇayayoḥ nānāśāstrārthanirṇayeṣu

Compound nānāśāstrārthanirṇaya -

Adverb -nānāśāstrārthanirṇayam -nānāśāstrārthanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria