Declension table of ?nānāvastha

Deva

NeuterSingularDualPlural
Nominativenānāvastham nānāvasthe nānāvasthāni
Vocativenānāvastha nānāvasthe nānāvasthāni
Accusativenānāvastham nānāvasthe nānāvasthāni
Instrumentalnānāvasthena nānāvasthābhyām nānāvasthaiḥ
Dativenānāvasthāya nānāvasthābhyām nānāvasthebhyaḥ
Ablativenānāvasthāt nānāvasthābhyām nānāvasthebhyaḥ
Genitivenānāvasthasya nānāvasthayoḥ nānāvasthānām
Locativenānāvasthe nānāvasthayoḥ nānāvastheṣu

Compound nānāvastha -

Adverb -nānāvastham -nānāvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria