Declension table of ?nānāvarṇākṛti

Deva

NeuterSingularDualPlural
Nominativenānāvarṇākṛti nānāvarṇākṛtinī nānāvarṇākṛtīni
Vocativenānāvarṇākṛti nānāvarṇākṛtinī nānāvarṇākṛtīni
Accusativenānāvarṇākṛti nānāvarṇākṛtinī nānāvarṇākṛtīni
Instrumentalnānāvarṇākṛtinā nānāvarṇākṛtibhyām nānāvarṇākṛtibhiḥ
Dativenānāvarṇākṛtine nānāvarṇākṛtibhyām nānāvarṇākṛtibhyaḥ
Ablativenānāvarṇākṛtinaḥ nānāvarṇākṛtibhyām nānāvarṇākṛtibhyaḥ
Genitivenānāvarṇākṛtinaḥ nānāvarṇākṛtinoḥ nānāvarṇākṛtīnām
Locativenānāvarṇākṛtini nānāvarṇākṛtinoḥ nānāvarṇākṛtiṣu

Compound nānāvarṇākṛti -

Adverb -nānāvarṇākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria