Declension table of ?nānāvarṇākṛti

Deva

MasculineSingularDualPlural
Nominativenānāvarṇākṛtiḥ nānāvarṇākṛtī nānāvarṇākṛtayaḥ
Vocativenānāvarṇākṛte nānāvarṇākṛtī nānāvarṇākṛtayaḥ
Accusativenānāvarṇākṛtim nānāvarṇākṛtī nānāvarṇākṛtīn
Instrumentalnānāvarṇākṛtinā nānāvarṇākṛtibhyām nānāvarṇākṛtibhiḥ
Dativenānāvarṇākṛtaye nānāvarṇākṛtibhyām nānāvarṇākṛtibhyaḥ
Ablativenānāvarṇākṛteḥ nānāvarṇākṛtibhyām nānāvarṇākṛtibhyaḥ
Genitivenānāvarṇākṛteḥ nānāvarṇākṛtyoḥ nānāvarṇākṛtīnām
Locativenānāvarṇākṛtau nānāvarṇākṛtyoḥ nānāvarṇākṛtiṣu

Compound nānāvarṇākṛti -

Adverb -nānāvarṇākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria