Declension table of ?nānāvṛttamayī

Deva

FeminineSingularDualPlural
Nominativenānāvṛttamayī nānāvṛttamayyau nānāvṛttamayyaḥ
Vocativenānāvṛttamayi nānāvṛttamayyau nānāvṛttamayyaḥ
Accusativenānāvṛttamayīm nānāvṛttamayyau nānāvṛttamayīḥ
Instrumentalnānāvṛttamayyā nānāvṛttamayībhyām nānāvṛttamayībhiḥ
Dativenānāvṛttamayyai nānāvṛttamayībhyām nānāvṛttamayībhyaḥ
Ablativenānāvṛttamayyāḥ nānāvṛttamayībhyām nānāvṛttamayībhyaḥ
Genitivenānāvṛttamayyāḥ nānāvṛttamayyoḥ nānāvṛttamayīnām
Locativenānāvṛttamayyām nānāvṛttamayyoḥ nānāvṛttamayīṣu

Compound nānāvṛttamayi - nānāvṛttamayī -

Adverb -nānāvṛttamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria