Declension table of ?nānātvavādatattva

Deva

NeuterSingularDualPlural
Nominativenānātvavādatattvam nānātvavādatattve nānātvavādatattvāni
Vocativenānātvavādatattva nānātvavādatattve nānātvavādatattvāni
Accusativenānātvavādatattvam nānātvavādatattve nānātvavādatattvāni
Instrumentalnānātvavādatattvena nānātvavādatattvābhyām nānātvavādatattvaiḥ
Dativenānātvavādatattvāya nānātvavādatattvābhyām nānātvavādatattvebhyaḥ
Ablativenānātvavādatattvāt nānātvavādatattvābhyām nānātvavādatattvebhyaḥ
Genitivenānātvavādatattvasya nānātvavādatattvayoḥ nānātvavādatattvānām
Locativenānātvavādatattve nānātvavādatattvayoḥ nānātvavādatattveṣu

Compound nānātvavādatattva -

Adverb -nānātvavādatattvam -nānātvavādatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria