Declension table of ?nānātanu

Deva

NeuterSingularDualPlural
Nominativenānātanu nānātanunī nānātanūni
Vocativenānātanu nānātanunī nānātanūni
Accusativenānātanu nānātanunī nānātanūni
Instrumentalnānātanunā nānātanubhyām nānātanubhiḥ
Dativenānātanune nānātanubhyām nānātanubhyaḥ
Ablativenānātanunaḥ nānātanubhyām nānātanubhyaḥ
Genitivenānātanunaḥ nānātanunoḥ nānātanūnām
Locativenānātanuni nānātanunoḥ nānātanuṣu

Compound nānātanu -

Adverb -nānātanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria