Declension table of ?nānāsūryatva

Deva

NeuterSingularDualPlural
Nominativenānāsūryatvam nānāsūryatve nānāsūryatvāni
Vocativenānāsūryatva nānāsūryatve nānāsūryatvāni
Accusativenānāsūryatvam nānāsūryatve nānāsūryatvāni
Instrumentalnānāsūryatvena nānāsūryatvābhyām nānāsūryatvaiḥ
Dativenānāsūryatvāya nānāsūryatvābhyām nānāsūryatvebhyaḥ
Ablativenānāsūryatvāt nānāsūryatvābhyām nānāsūryatvebhyaḥ
Genitivenānāsūryatvasya nānāsūryatvayoḥ nānāsūryatvānām
Locativenānāsūryatve nānāsūryatvayoḥ nānāsūryatveṣu

Compound nānāsūryatva -

Adverb -nānāsūryatvam -nānāsūryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria