Declension table of ?nānāsamutthānā

Deva

FeminineSingularDualPlural
Nominativenānāsamutthānā nānāsamutthāne nānāsamutthānāḥ
Vocativenānāsamutthāne nānāsamutthāne nānāsamutthānāḥ
Accusativenānāsamutthānām nānāsamutthāne nānāsamutthānāḥ
Instrumentalnānāsamutthānayā nānāsamutthānābhyām nānāsamutthānābhiḥ
Dativenānāsamutthānāyai nānāsamutthānābhyām nānāsamutthānābhyaḥ
Ablativenānāsamutthānāyāḥ nānāsamutthānābhyām nānāsamutthānābhyaḥ
Genitivenānāsamutthānāyāḥ nānāsamutthānayoḥ nānāsamutthānānām
Locativenānāsamutthānāyām nānāsamutthānayoḥ nānāsamutthānāsu

Adverb -nānāsamutthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria