Declension table of ?nānārthaśabdaratna

Deva

NeuterSingularDualPlural
Nominativenānārthaśabdaratnam nānārthaśabdaratne nānārthaśabdaratnāni
Vocativenānārthaśabdaratna nānārthaśabdaratne nānārthaśabdaratnāni
Accusativenānārthaśabdaratnam nānārthaśabdaratne nānārthaśabdaratnāni
Instrumentalnānārthaśabdaratnena nānārthaśabdaratnābhyām nānārthaśabdaratnaiḥ
Dativenānārthaśabdaratnāya nānārthaśabdaratnābhyām nānārthaśabdaratnebhyaḥ
Ablativenānārthaśabdaratnāt nānārthaśabdaratnābhyām nānārthaśabdaratnebhyaḥ
Genitivenānārthaśabdaratnasya nānārthaśabdaratnayoḥ nānārthaśabdaratnānām
Locativenānārthaśabdaratne nānārthaśabdaratnayoḥ nānārthaśabdaratneṣu

Compound nānārthaśabdaratna -

Adverb -nānārthaśabdaratnam -nānārthaśabdaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria