Declension table of ?nānāprastāva

Deva

NeuterSingularDualPlural
Nominativenānāprastāvam nānāprastāve nānāprastāvāni
Vocativenānāprastāva nānāprastāve nānāprastāvāni
Accusativenānāprastāvam nānāprastāve nānāprastāvāni
Instrumentalnānāprastāvena nānāprastāvābhyām nānāprastāvaiḥ
Dativenānāprastāvāya nānāprastāvābhyām nānāprastāvebhyaḥ
Ablativenānāprastāvāt nānāprastāvābhyām nānāprastāvebhyaḥ
Genitivenānāprastāvasya nānāprastāvayoḥ nānāprastāvānām
Locativenānāprastāve nānāprastāvayoḥ nānāprastāveṣu

Compound nānāprastāva -

Adverb -nānāprastāvam -nānāprastāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria