Declension table of ?nānānarghamahāratnamaya

Deva

NeuterSingularDualPlural
Nominativenānānarghamahāratnamayam nānānarghamahāratnamaye nānānarghamahāratnamayāni
Vocativenānānarghamahāratnamaya nānānarghamahāratnamaye nānānarghamahāratnamayāni
Accusativenānānarghamahāratnamayam nānānarghamahāratnamaye nānānarghamahāratnamayāni
Instrumentalnānānarghamahāratnamayena nānānarghamahāratnamayābhyām nānānarghamahāratnamayaiḥ
Dativenānānarghamahāratnamayāya nānānarghamahāratnamayābhyām nānānarghamahāratnamayebhyaḥ
Ablativenānānarghamahāratnamayāt nānānarghamahāratnamayābhyām nānānarghamahāratnamayebhyaḥ
Genitivenānānarghamahāratnamayasya nānānarghamahāratnamayayoḥ nānānarghamahāratnamayānām
Locativenānānarghamahāratnamaye nānānarghamahāratnamayayoḥ nānānarghamahāratnamayeṣu

Compound nānānarghamahāratnamaya -

Adverb -nānānarghamahāratnamayam -nānānarghamahāratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria