Declension table of ?nānāliṅga

Deva

NeuterSingularDualPlural
Nominativenānāliṅgam nānāliṅge nānāliṅgāni
Vocativenānāliṅga nānāliṅge nānāliṅgāni
Accusativenānāliṅgam nānāliṅge nānāliṅgāni
Instrumentalnānāliṅgena nānāliṅgābhyām nānāliṅgaiḥ
Dativenānāliṅgāya nānāliṅgābhyām nānāliṅgebhyaḥ
Ablativenānāliṅgāt nānāliṅgābhyām nānāliṅgebhyaḥ
Genitivenānāliṅgasya nānāliṅgayoḥ nānāliṅgānām
Locativenānāliṅge nānāliṅgayoḥ nānāliṅgeṣu

Compound nānāliṅga -

Adverb -nānāliṅgam -nānāliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria