Declension table of ?nānādīkṣita

Deva

MasculineSingularDualPlural
Nominativenānādīkṣitaḥ nānādīkṣitau nānādīkṣitāḥ
Vocativenānādīkṣita nānādīkṣitau nānādīkṣitāḥ
Accusativenānādīkṣitam nānādīkṣitau nānādīkṣitān
Instrumentalnānādīkṣitena nānādīkṣitābhyām nānādīkṣitaiḥ nānādīkṣitebhiḥ
Dativenānādīkṣitāya nānādīkṣitābhyām nānādīkṣitebhyaḥ
Ablativenānādīkṣitāt nānādīkṣitābhyām nānādīkṣitebhyaḥ
Genitivenānādīkṣitasya nānādīkṣitayoḥ nānādīkṣitānām
Locativenānādīkṣite nānādīkṣitayoḥ nānādīkṣiteṣu

Compound nānādīkṣita -

Adverb -nānādīkṣitam -nānādīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria