Declension table of ?nānādhī

Deva

NeuterSingularDualPlural
Nominativenānādhi nānādhinī nānādhīni
Vocativenānādhi nānādhinī nānādhīni
Accusativenānādhi nānādhinī nānādhīni
Instrumentalnānādhinā nānādhibhyām nānādhibhiḥ
Dativenānādhine nānādhibhyām nānādhibhyaḥ
Ablativenānādhinaḥ nānādhibhyām nānādhibhyaḥ
Genitivenānādhinaḥ nānādhinoḥ nānādhīnām
Locativenānādhini nānādhinoḥ nānādhiṣu

Compound nānādhi -

Adverb -nānādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria