Declension table of ?nānādharman

Deva

NeuterSingularDualPlural
Nominativenānādharma nānādharmaṇī nānādharmāṇi
Vocativenānādharman nānādharma nānādharmaṇī nānādharmāṇi
Accusativenānādharma nānādharmaṇī nānādharmāṇi
Instrumentalnānādharmaṇā nānādharmabhyām nānādharmabhiḥ
Dativenānādharmaṇe nānādharmabhyām nānādharmabhyaḥ
Ablativenānādharmaṇaḥ nānādharmabhyām nānādharmabhyaḥ
Genitivenānādharmaṇaḥ nānādharmaṇoḥ nānādharmaṇām
Locativenānādharmaṇi nānādharmaṇoḥ nānādharmasu

Compound nānādharma -

Adverb -nānādharma -nānādharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria