Declension table of ?nānādevatā

Deva

FeminineSingularDualPlural
Nominativenānādevatā nānādevate nānādevatāḥ
Vocativenānādevate nānādevate nānādevatāḥ
Accusativenānādevatām nānādevate nānādevatāḥ
Instrumentalnānādevatayā nānādevatābhyām nānādevatābhiḥ
Dativenānādevatāyai nānādevatābhyām nānādevatābhyaḥ
Ablativenānādevatāyāḥ nānādevatābhyām nānādevatābhyaḥ
Genitivenānādevatāyāḥ nānādevatayoḥ nānādevatānām
Locativenānādevatāyām nānādevatayoḥ nānādevatāsu

Adverb -nānādevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria