Declension table of ?nāmavācaka

Deva

NeuterSingularDualPlural
Nominativenāmavācakam nāmavācake nāmavācakāni
Vocativenāmavācaka nāmavācake nāmavācakāni
Accusativenāmavācakam nāmavācake nāmavācakāni
Instrumentalnāmavācakena nāmavācakābhyām nāmavācakaiḥ
Dativenāmavācakāya nāmavācakābhyām nāmavācakebhyaḥ
Ablativenāmavācakāt nāmavācakābhyām nāmavācakebhyaḥ
Genitivenāmavācakasya nāmavācakayoḥ nāmavācakānām
Locativenāmavācake nāmavācakayoḥ nāmavācakeṣu

Compound nāmavācaka -

Adverb -nāmavācakam -nāmavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria