Declension table of ?nāmasaṅkīrtana

Deva

NeuterSingularDualPlural
Nominativenāmasaṅkīrtanam nāmasaṅkīrtane nāmasaṅkīrtanāni
Vocativenāmasaṅkīrtana nāmasaṅkīrtane nāmasaṅkīrtanāni
Accusativenāmasaṅkīrtanam nāmasaṅkīrtane nāmasaṅkīrtanāni
Instrumentalnāmasaṅkīrtanena nāmasaṅkīrtanābhyām nāmasaṅkīrtanaiḥ
Dativenāmasaṅkīrtanāya nāmasaṅkīrtanābhyām nāmasaṅkīrtanebhyaḥ
Ablativenāmasaṅkīrtanāt nāmasaṅkīrtanābhyām nāmasaṅkīrtanebhyaḥ
Genitivenāmasaṅkīrtanasya nāmasaṅkīrtanayoḥ nāmasaṅkīrtanānām
Locativenāmasaṅkīrtane nāmasaṅkīrtanayoḥ nāmasaṅkīrtaneṣu

Compound nāmasaṅkīrtana -

Adverb -nāmasaṅkīrtanam -nāmasaṅkīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria