Declension table of ?nāmarūpātmaka

Deva

NeuterSingularDualPlural
Nominativenāmarūpātmakam nāmarūpātmake nāmarūpātmakāni
Vocativenāmarūpātmaka nāmarūpātmake nāmarūpātmakāni
Accusativenāmarūpātmakam nāmarūpātmake nāmarūpātmakāni
Instrumentalnāmarūpātmakena nāmarūpātmakābhyām nāmarūpātmakaiḥ
Dativenāmarūpātmakāya nāmarūpātmakābhyām nāmarūpātmakebhyaḥ
Ablativenāmarūpātmakāt nāmarūpātmakābhyām nāmarūpātmakebhyaḥ
Genitivenāmarūpātmakasya nāmarūpātmakayoḥ nāmarūpātmakānām
Locativenāmarūpātmake nāmarūpātmakayoḥ nāmarūpātmakeṣu

Compound nāmarūpātmaka -

Adverb -nāmarūpātmakam -nāmarūpātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria