Declension table of ?nāmakarman

Deva

NeuterSingularDualPlural
Nominativenāmakarma nāmakarmaṇī nāmakarmāṇi
Vocativenāmakarman nāmakarma nāmakarmaṇī nāmakarmāṇi
Accusativenāmakarma nāmakarmaṇī nāmakarmāṇi
Instrumentalnāmakarmaṇā nāmakarmabhyām nāmakarmabhiḥ
Dativenāmakarmaṇe nāmakarmabhyām nāmakarmabhyaḥ
Ablativenāmakarmaṇaḥ nāmakarmabhyām nāmakarmabhyaḥ
Genitivenāmakarmaṇaḥ nāmakarmaṇoḥ nāmakarmaṇām
Locativenāmakarmaṇi nāmakarmaṇoḥ nāmakarmasu

Compound nāmakarma -

Adverb -nāmakarma -nāmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria