Declension table of ?nāmakaraṇaprayoga

Deva

MasculineSingularDualPlural
Nominativenāmakaraṇaprayogaḥ nāmakaraṇaprayogau nāmakaraṇaprayogāḥ
Vocativenāmakaraṇaprayoga nāmakaraṇaprayogau nāmakaraṇaprayogāḥ
Accusativenāmakaraṇaprayogam nāmakaraṇaprayogau nāmakaraṇaprayogān
Instrumentalnāmakaraṇaprayogeṇa nāmakaraṇaprayogābhyām nāmakaraṇaprayogaiḥ nāmakaraṇaprayogebhiḥ
Dativenāmakaraṇaprayogāya nāmakaraṇaprayogābhyām nāmakaraṇaprayogebhyaḥ
Ablativenāmakaraṇaprayogāt nāmakaraṇaprayogābhyām nāmakaraṇaprayogebhyaḥ
Genitivenāmakaraṇaprayogasya nāmakaraṇaprayogayoḥ nāmakaraṇaprayogāṇām
Locativenāmakaraṇaprayoge nāmakaraṇaprayogayoḥ nāmakaraṇaprayogeṣu

Compound nāmakaraṇaprayoga -

Adverb -nāmakaraṇaprayogam -nāmakaraṇaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria