Declension table of ?nāmadhā

Deva

MasculineSingularDualPlural
Nominativenāmadhāḥ nāmadhau nāmadhāḥ
Vocativenāmadhāḥ nāmadhau nāmadhāḥ
Accusativenāmadhām nāmadhau nāmadhāḥ nāmadhaḥ
Instrumentalnāmadhā nāmadhābhyām nāmadhābhiḥ
Dativenāmadhe nāmadhābhyām nāmadhābhyaḥ
Ablativenāmadhaḥ nāmadhābhyām nāmadhābhyaḥ
Genitivenāmadhaḥ nāmadhoḥ nāmadhām nāmadhanām
Locativenāmadhi nāmadhoḥ nāmadhāsu

Compound nāmadhā -

Adverb -nāmadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria