Declension table of ?nāmāvalī

Deva

FeminineSingularDualPlural
Nominativenāmāvalī nāmāvalyau nāmāvalyaḥ
Vocativenāmāvali nāmāvalyau nāmāvalyaḥ
Accusativenāmāvalīm nāmāvalyau nāmāvalīḥ
Instrumentalnāmāvalyā nāmāvalībhyām nāmāvalībhiḥ
Dativenāmāvalyai nāmāvalībhyām nāmāvalībhyaḥ
Ablativenāmāvalyāḥ nāmāvalībhyām nāmāvalībhyaḥ
Genitivenāmāvalyāḥ nāmāvalyoḥ nāmāvalīnām
Locativenāmāvalyām nāmāvalyoḥ nāmāvalīṣu

Compound nāmāvali - nāmāvalī -

Adverb -nāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria