Declension table of ?nāmāṅkaśobhita

Deva

NeuterSingularDualPlural
Nominativenāmāṅkaśobhitam nāmāṅkaśobhite nāmāṅkaśobhitāni
Vocativenāmāṅkaśobhita nāmāṅkaśobhite nāmāṅkaśobhitāni
Accusativenāmāṅkaśobhitam nāmāṅkaśobhite nāmāṅkaśobhitāni
Instrumentalnāmāṅkaśobhitena nāmāṅkaśobhitābhyām nāmāṅkaśobhitaiḥ
Dativenāmāṅkaśobhitāya nāmāṅkaśobhitābhyām nāmāṅkaśobhitebhyaḥ
Ablativenāmāṅkaśobhitāt nāmāṅkaśobhitābhyām nāmāṅkaśobhitebhyaḥ
Genitivenāmāṅkaśobhitasya nāmāṅkaśobhitayoḥ nāmāṅkaśobhitānām
Locativenāmāṅkaśobhite nāmāṅkaśobhitayoḥ nāmāṅkaśobhiteṣu

Compound nāmāṅkaśobhita -

Adverb -nāmāṅkaśobhitam -nāmāṅkaśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria