Declension table of ?nākasad

Deva

NeuterSingularDualPlural
Nominativenākasat nākasadī nākasandi
Vocativenākasat nākasadī nākasandi
Accusativenākasat nākasadī nākasandi
Instrumentalnākasadā nākasadbhyām nākasadbhiḥ
Dativenākasade nākasadbhyām nākasadbhyaḥ
Ablativenākasadaḥ nākasadbhyām nākasadbhyaḥ
Genitivenākasadaḥ nākasadoḥ nākasadām
Locativenākasadi nākasadoḥ nākasatsu

Compound nākasat -

Adverb -nākasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria