Declension table of ?nākapriṣṭhya

Deva

NeuterSingularDualPlural
Nominativenākapriṣṭhyam nākapriṣṭhye nākapriṣṭhyāni
Vocativenākapriṣṭhya nākapriṣṭhye nākapriṣṭhyāni
Accusativenākapriṣṭhyam nākapriṣṭhye nākapriṣṭhyāni
Instrumentalnākapriṣṭhyena nākapriṣṭhyābhyām nākapriṣṭhyaiḥ
Dativenākapriṣṭhyāya nākapriṣṭhyābhyām nākapriṣṭhyebhyaḥ
Ablativenākapriṣṭhyāt nākapriṣṭhyābhyām nākapriṣṭhyebhyaḥ
Genitivenākapriṣṭhyasya nākapriṣṭhyayoḥ nākapriṣṭhyānām
Locativenākapriṣṭhye nākapriṣṭhyayoḥ nākapriṣṭhyeṣu

Compound nākapriṣṭhya -

Adverb -nākapriṣṭhyam -nākapriṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria