Declension table of ?nāgnajita

Deva

MasculineSingularDualPlural
Nominativenāgnajitaḥ nāgnajitau nāgnajitāḥ
Vocativenāgnajita nāgnajitau nāgnajitāḥ
Accusativenāgnajitam nāgnajitau nāgnajitān
Instrumentalnāgnajitena nāgnajitābhyām nāgnajitaiḥ nāgnajitebhiḥ
Dativenāgnajitāya nāgnajitābhyām nāgnajitebhyaḥ
Ablativenāgnajitāt nāgnajitābhyām nāgnajitebhyaḥ
Genitivenāgnajitasya nāgnajitayoḥ nāgnajitānām
Locativenāgnajite nāgnajitayoḥ nāgnajiteṣu

Compound nāgnajita -

Adverb -nāgnajitam -nāgnajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria