Declension table of ?nāgayaṣṭikā

Deva

FeminineSingularDualPlural
Nominativenāgayaṣṭikā nāgayaṣṭike nāgayaṣṭikāḥ
Vocativenāgayaṣṭike nāgayaṣṭike nāgayaṣṭikāḥ
Accusativenāgayaṣṭikām nāgayaṣṭike nāgayaṣṭikāḥ
Instrumentalnāgayaṣṭikayā nāgayaṣṭikābhyām nāgayaṣṭikābhiḥ
Dativenāgayaṣṭikāyai nāgayaṣṭikābhyām nāgayaṣṭikābhyaḥ
Ablativenāgayaṣṭikāyāḥ nāgayaṣṭikābhyām nāgayaṣṭikābhyaḥ
Genitivenāgayaṣṭikāyāḥ nāgayaṣṭikayoḥ nāgayaṣṭikānām
Locativenāgayaṣṭikāyām nāgayaṣṭikayoḥ nāgayaṣṭikāsu

Adverb -nāgayaṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria