Declension table of ?nāgasambhūta

Deva

NeuterSingularDualPlural
Nominativenāgasambhūtam nāgasambhūte nāgasambhūtāni
Vocativenāgasambhūta nāgasambhūte nāgasambhūtāni
Accusativenāgasambhūtam nāgasambhūte nāgasambhūtāni
Instrumentalnāgasambhūtena nāgasambhūtābhyām nāgasambhūtaiḥ
Dativenāgasambhūtāya nāgasambhūtābhyām nāgasambhūtebhyaḥ
Ablativenāgasambhūtāt nāgasambhūtābhyām nāgasambhūtebhyaḥ
Genitivenāgasambhūtasya nāgasambhūtayoḥ nāgasambhūtānām
Locativenāgasambhūte nāgasambhūtayoḥ nāgasambhūteṣu

Compound nāgasambhūta -

Adverb -nāgasambhūtam -nāgasambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria