Declension table of ?nāgasambhava

Deva

NeuterSingularDualPlural
Nominativenāgasambhavam nāgasambhave nāgasambhavāni
Vocativenāgasambhava nāgasambhave nāgasambhavāni
Accusativenāgasambhavam nāgasambhave nāgasambhavāni
Instrumentalnāgasambhavena nāgasambhavābhyām nāgasambhavaiḥ
Dativenāgasambhavāya nāgasambhavābhyām nāgasambhavebhyaḥ
Ablativenāgasambhavāt nāgasambhavābhyām nāgasambhavebhyaḥ
Genitivenāgasambhavasya nāgasambhavayoḥ nāgasambhavānām
Locativenāgasambhave nāgasambhavayoḥ nāgasambhaveṣu

Compound nāgasambhava -

Adverb -nāgasambhavam -nāgasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria