Declension table of ?nāgapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativenāgapratiṣṭhā nāgapratiṣṭhe nāgapratiṣṭhāḥ
Vocativenāgapratiṣṭhe nāgapratiṣṭhe nāgapratiṣṭhāḥ
Accusativenāgapratiṣṭhām nāgapratiṣṭhe nāgapratiṣṭhāḥ
Instrumentalnāgapratiṣṭhayā nāgapratiṣṭhābhyām nāgapratiṣṭhābhiḥ
Dativenāgapratiṣṭhāyai nāgapratiṣṭhābhyām nāgapratiṣṭhābhyaḥ
Ablativenāgapratiṣṭhāyāḥ nāgapratiṣṭhābhyām nāgapratiṣṭhābhyaḥ
Genitivenāgapratiṣṭhāyāḥ nāgapratiṣṭhayoḥ nāgapratiṣṭhānām
Locativenāgapratiṣṭhāyām nāgapratiṣṭhayoḥ nāgapratiṣṭhāsu

Adverb -nāgapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria