Declension table of ?nāgapañcamīvratakathā

Deva

FeminineSingularDualPlural
Nominativenāgapañcamīvratakathā nāgapañcamīvratakathe nāgapañcamīvratakathāḥ
Vocativenāgapañcamīvratakathe nāgapañcamīvratakathe nāgapañcamīvratakathāḥ
Accusativenāgapañcamīvratakathām nāgapañcamīvratakathe nāgapañcamīvratakathāḥ
Instrumentalnāgapañcamīvratakathayā nāgapañcamīvratakathābhyām nāgapañcamīvratakathābhiḥ
Dativenāgapañcamīvratakathāyai nāgapañcamīvratakathābhyām nāgapañcamīvratakathābhyaḥ
Ablativenāgapañcamīvratakathāyāḥ nāgapañcamīvratakathābhyām nāgapañcamīvratakathābhyaḥ
Genitivenāgapañcamīvratakathāyāḥ nāgapañcamīvratakathayoḥ nāgapañcamīvratakathānām
Locativenāgapañcamīvratakathāyām nāgapañcamīvratakathayoḥ nāgapañcamīvratakathāsu

Adverb -nāgapañcamīvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria