Declension table of ?nāgakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativenāgakhaṇḍam nāgakhaṇḍe nāgakhaṇḍāni
Vocativenāgakhaṇḍa nāgakhaṇḍe nāgakhaṇḍāni
Accusativenāgakhaṇḍam nāgakhaṇḍe nāgakhaṇḍāni
Instrumentalnāgakhaṇḍena nāgakhaṇḍābhyām nāgakhaṇḍaiḥ
Dativenāgakhaṇḍāya nāgakhaṇḍābhyām nāgakhaṇḍebhyaḥ
Ablativenāgakhaṇḍāt nāgakhaṇḍābhyām nāgakhaṇḍebhyaḥ
Genitivenāgakhaṇḍasya nāgakhaṇḍayoḥ nāgakhaṇḍānām
Locativenāgakhaṇḍe nāgakhaṇḍayoḥ nāgakhaṇḍeṣu

Compound nāgakhaṇḍa -

Adverb -nāgakhaṇḍam -nāgakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria