Declension table of ?nāgahanu

Deva

MasculineSingularDualPlural
Nominativenāgahanuḥ nāgahanū nāgahanavaḥ
Vocativenāgahano nāgahanū nāgahanavaḥ
Accusativenāgahanum nāgahanū nāgahanūn
Instrumentalnāgahanunā nāgahanubhyām nāgahanubhiḥ
Dativenāgahanave nāgahanubhyām nāgahanubhyaḥ
Ablativenāgahanoḥ nāgahanubhyām nāgahanubhyaḥ
Genitivenāgahanoḥ nāgahanvoḥ nāgahanūnām
Locativenāgahanau nāgahanvoḥ nāgahanuṣu

Compound nāgahanu -

Adverb -nāgahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria